चर्मिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चर्मि
चर्मिणी
चर्मीणि
सम्बोधन
चर्मि / चर्मिन्
चर्मिणी
चर्मीणि
द्वितीया
चर्मि
चर्मिणी
चर्मीणि
तृतीया
चर्मिणा
चर्मिभ्याम्
चर्मिभिः
चतुर्थी
चर्मिणे
चर्मिभ्याम्
चर्मिभ्यः
पञ्चमी
चर्मिणः
चर्मिभ्याम्
चर्मिभ्यः
षष्ठी
चर्मिणः
चर्मिणोः
चर्मिणाम्
सप्तमी
चर्मिणि
चर्मिणोः
चर्मिषु
 
एक
द्वि
बहु
प्रथमा
चर्मि
चर्मिणी
चर्मीणि
सम्बोधन
चर्मि / चर्मिन्
चर्मिणी
चर्मीणि
द्वितीया
चर्मि
चर्मिणी
चर्मीणि
तृतीया
चर्मिणा
चर्मिभ्याम्
चर्मिभिः
चतुर्थी
चर्मिणे
चर्मिभ्याम्
चर्मिभ्यः
पञ्चमी
चर्मिणः
चर्मिभ्याम्
चर्मिभ्यः
षष्ठी
चर्मिणः
चर्मिणोः
चर्मिणाम्
सप्तमी
चर्मिणि
चर्मिणोः
चर्मिषु


अन्याः