चम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चमः
चमौ
चमाः
सम्बोधन
चम
चमौ
चमाः
द्वितीया
चमम्
चमौ
चमान्
तृतीया
चमेन
चमाभ्याम्
चमैः
चतुर्थी
चमाय
चमाभ्याम्
चमेभ्यः
पञ्चमी
चमात् / चमाद्
चमाभ्याम्
चमेभ्यः
षष्ठी
चमस्य
चमयोः
चमानाम्
सप्तमी
चमे
चमयोः
चमेषु
 
एक
द्वि
बहु
प्रथमा
चमः
चमौ
चमाः
सम्बोधन
चम
चमौ
चमाः
द्वितीया
चमम्
चमौ
चमान्
तृतीया
चमेन
चमाभ्याम्
चमैः
चतुर्थी
चमाय
चमाभ्याम्
चमेभ्यः
पञ्चमी
चमात् / चमाद्
चमाभ्याम्
चमेभ्यः
षष्ठी
चमस्य
चमयोः
चमानाम्
सप्तमी
चमे
चमयोः
चमेषु


अन्याः