चमा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चमा
चमे
चमाः
सम्बोधन
चमे
चमे
चमाः
द्वितीया
चमाम्
चमे
चमाः
तृतीया
चमया
चमाभ्याम्
चमाभिः
चतुर्थी
चमायै
चमाभ्याम्
चमाभ्यः
पञ्चमी
चमायाः
चमाभ्याम्
चमाभ्यः
षष्ठी
चमायाः
चमयोः
चमानाम्
सप्तमी
चमायाम्
चमयोः
चमासु
 
एक
द्वि
बहु
प्रथमा
चमा
चमे
चमाः
सम्बोधन
चमे
चमे
चमाः
द्वितीया
चमाम्
चमे
चमाः
तृतीया
चमया
चमाभ्याम्
चमाभिः
चतुर्थी
चमायै
चमाभ्याम्
चमाभ्यः
पञ्चमी
चमायाः
चमाभ्याम्
चमाभ्यः
षष्ठी
चमायाः
चमयोः
चमानाम्
सप्तमी
चमायाम्
चमयोः
चमासु


अन्याः