घोणनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोणनीयम्
घोणनीये
घोणनीयानि
सम्बोधन
घोणनीय
घोणनीये
घोणनीयानि
द्वितीया
घोणनीयम्
घोणनीये
घोणनीयानि
तृतीया
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
चतुर्थी
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
पञ्चमी
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
षष्ठी
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
सप्तमी
घोणनीये
घोणनीययोः
घोणनीयेषु
 
एक
द्वि
बहु
प्रथमा
घोणनीयम्
घोणनीये
घोणनीयानि
सम्बोधन
घोणनीय
घोणनीये
घोणनीयानि
द्वितीया
घोणनीयम्
घोणनीये
घोणनीयानि
तृतीया
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
चतुर्थी
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
पञ्चमी
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
षष्ठी
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
सप्तमी
घोणनीये
घोणनीययोः
घोणनीयेषु


अन्याः