घोणनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोणनीया
घोणनीये
घोणनीयाः
सम्बोधन
घोणनीये
घोणनीये
घोणनीयाः
द्वितीया
घोणनीयाम्
घोणनीये
घोणनीयाः
तृतीया
घोणनीयया
घोणनीयाभ्याम्
घोणनीयाभिः
चतुर्थी
घोणनीयायै
घोणनीयाभ्याम्
घोणनीयाभ्यः
पञ्चमी
घोणनीयायाः
घोणनीयाभ्याम्
घोणनीयाभ्यः
षष्ठी
घोणनीयायाः
घोणनीययोः
घोणनीयानाम्
सप्तमी
घोणनीयायाम्
घोणनीययोः
घोणनीयासु
 
एक
द्वि
बहु
प्रथमा
घोणनीया
घोणनीये
घोणनीयाः
सम्बोधन
घोणनीये
घोणनीये
घोणनीयाः
द्वितीया
घोणनीयाम्
घोणनीये
घोणनीयाः
तृतीया
घोणनीयया
घोणनीयाभ्याम्
घोणनीयाभिः
चतुर्थी
घोणनीयायै
घोणनीयाभ्याम्
घोणनीयाभ्यः
पञ्चमी
घोणनीयायाः
घोणनीयाभ्याम्
घोणनीयाभ्यः
षष्ठी
घोणनीयायाः
घोणनीययोः
घोणनीयानाम्
सप्तमी
घोणनीयायाम्
घोणनीययोः
घोणनीयासु


अन्याः