घूर्यमाणा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूर्यमाणा
घूर्यमाणे
घूर्यमाणाः
सम्बोधन
घूर्यमाणे
घूर्यमाणे
घूर्यमाणाः
द्वितीया
घूर्यमाणाम्
घूर्यमाणे
घूर्यमाणाः
तृतीया
घूर्यमाणया
घूर्यमाणाभ्याम्
घूर्यमाणाभिः
चतुर्थी
घूर्यमाणायै
घूर्यमाणाभ्याम्
घूर्यमाणाभ्यः
पञ्चमी
घूर्यमाणायाः
घूर्यमाणाभ्याम्
घूर्यमाणाभ्यः
षष्ठी
घूर्यमाणायाः
घूर्यमाणयोः
घूर्यमाणानाम्
सप्तमी
घूर्यमाणायाम्
घूर्यमाणयोः
घूर्यमाणासु
 
एक
द्वि
बहु
प्रथमा
घूर्यमाणा
घूर्यमाणे
घूर्यमाणाः
सम्बोधन
घूर्यमाणे
घूर्यमाणे
घूर्यमाणाः
द्वितीया
घूर्यमाणाम्
घूर्यमाणे
घूर्यमाणाः
तृतीया
घूर्यमाणया
घूर्यमाणाभ्याम्
घूर्यमाणाभिः
चतुर्थी
घूर्यमाणायै
घूर्यमाणाभ्याम्
घूर्यमाणाभ्यः
पञ्चमी
घूर्यमाणायाः
घूर्यमाणाभ्याम्
घूर्यमाणाभ्यः
षष्ठी
घूर्यमाणायाः
घूर्यमाणयोः
घूर्यमाणानाम्
सप्तमी
घूर्यमाणायाम्
घूर्यमाणयोः
घूर्यमाणासु


अन्याः