घूर्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
सम्बोधन
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
द्वितीया
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
तृतीया
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
चतुर्थी
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
पञ्चमी
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
षष्ठी
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
सप्तमी
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
सम्बोधन
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
द्वितीया
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
तृतीया
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
चतुर्थी
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
पञ्चमी
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
षष्ठी
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
सप्तमी
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु


अन्याः