घुण्णिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुण्णिता
घुण्णिते
घुण्णिताः
सम्बोधन
घुण्णिते
घुण्णिते
घुण्णिताः
द्वितीया
घुण्णिताम्
घुण्णिते
घुण्णिताः
तृतीया
घुण्णितया
घुण्णिताभ्याम्
घुण्णिताभिः
चतुर्थी
घुण्णितायै
घुण्णिताभ्याम्
घुण्णिताभ्यः
पञ्चमी
घुण्णितायाः
घुण्णिताभ्याम्
घुण्णिताभ्यः
षष्ठी
घुण्णितायाः
घुण्णितयोः
घुण्णितानाम्
सप्तमी
घुण्णितायाम्
घुण्णितयोः
घुण्णितासु
 
एक
द्वि
बहु
प्रथमा
घुण्णिता
घुण्णिते
घुण्णिताः
सम्बोधन
घुण्णिते
घुण्णिते
घुण्णिताः
द्वितीया
घुण्णिताम्
घुण्णिते
घुण्णिताः
तृतीया
घुण्णितया
घुण्णिताभ्याम्
घुण्णिताभिः
चतुर्थी
घुण्णितायै
घुण्णिताभ्याम्
घुण्णिताभ्यः
पञ्चमी
घुण्णितायाः
घुण्णिताभ्याम्
घुण्णिताभ्यः
षष्ठी
घुण्णितायाः
घुण्णितयोः
घुण्णितानाम्
सप्तमी
घुण्णितायाम्
घुण्णितयोः
घुण्णितासु


अन्याः