घुण्णित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुण्णितः
घुण्णितौ
घुण्णिताः
सम्बोधन
घुण्णित
घुण्णितौ
घुण्णिताः
द्वितीया
घुण्णितम्
घुण्णितौ
घुण्णितान्
तृतीया
घुण्णितेन
घुण्णिताभ्याम्
घुण्णितैः
चतुर्थी
घुण्णिताय
घुण्णिताभ्याम्
घुण्णितेभ्यः
पञ्चमी
घुण्णितात् / घुण्णिताद्
घुण्णिताभ्याम्
घुण्णितेभ्यः
षष्ठी
घुण्णितस्य
घुण्णितयोः
घुण्णितानाम्
सप्तमी
घुण्णिते
घुण्णितयोः
घुण्णितेषु
 
एक
द्वि
बहु
प्रथमा
घुण्णितः
घुण्णितौ
घुण्णिताः
सम्बोधन
घुण्णित
घुण्णितौ
घुण्णिताः
द्वितीया
घुण्णितम्
घुण्णितौ
घुण्णितान्
तृतीया
घुण्णितेन
घुण्णिताभ्याम्
घुण्णितैः
चतुर्थी
घुण्णिताय
घुण्णिताभ्याम्
घुण्णितेभ्यः
पञ्चमी
घुण्णितात् / घुण्णिताद्
घुण्णिताभ्याम्
घुण्णितेभ्यः
षष्ठी
घुण्णितस्य
घुण्णितयोः
घुण्णितानाम्
सप्तमी
घुण्णिते
घुण्णितयोः
घुण्णितेषु


अन्याः