घिण्णिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घिण्णिता
घिण्णिते
घिण्णिताः
सम्बोधन
घिण्णिते
घिण्णिते
घिण्णिताः
द्वितीया
घिण्णिताम्
घिण्णिते
घिण्णिताः
तृतीया
घिण्णितया
घिण्णिताभ्याम्
घिण्णिताभिः
चतुर्थी
घिण्णितायै
घिण्णिताभ्याम्
घिण्णिताभ्यः
पञ्चमी
घिण्णितायाः
घिण्णिताभ्याम्
घिण्णिताभ्यः
षष्ठी
घिण्णितायाः
घिण्णितयोः
घिण्णितानाम्
सप्तमी
घिण्णितायाम्
घिण्णितयोः
घिण्णितासु
 
एक
द्वि
बहु
प्रथमा
घिण्णिता
घिण्णिते
घिण्णिताः
सम्बोधन
घिण्णिते
घिण्णिते
घिण्णिताः
द्वितीया
घिण्णिताम्
घिण्णिते
घिण्णिताः
तृतीया
घिण्णितया
घिण्णिताभ्याम्
घिण्णिताभिः
चतुर्थी
घिण्णितायै
घिण्णिताभ्याम्
घिण्णिताभ्यः
पञ्चमी
घिण्णितायाः
घिण्णिताभ्याम्
घिण्णिताभ्यः
षष्ठी
घिण्णितायाः
घिण्णितयोः
घिण्णितानाम्
सप्तमी
घिण्णितायाम्
घिण्णितयोः
घिण्णितासु


अन्याः