घिण्णित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घिण्णितः
घिण्णितौ
घिण्णिताः
सम्बोधन
घिण्णित
घिण्णितौ
घिण्णिताः
द्वितीया
घिण्णितम्
घिण्णितौ
घिण्णितान्
तृतीया
घिण्णितेन
घिण्णिताभ्याम्
घिण्णितैः
चतुर्थी
घिण्णिताय
घिण्णिताभ्याम्
घिण्णितेभ्यः
पञ्चमी
घिण्णितात् / घिण्णिताद्
घिण्णिताभ्याम्
घिण्णितेभ्यः
षष्ठी
घिण्णितस्य
घिण्णितयोः
घिण्णितानाम्
सप्तमी
घिण्णिते
घिण्णितयोः
घिण्णितेषु
 
एक
द्वि
बहु
प्रथमा
घिण्णितः
घिण्णितौ
घिण्णिताः
सम्बोधन
घिण्णित
घिण्णितौ
घिण्णिताः
द्वितीया
घिण्णितम्
घिण्णितौ
घिण्णितान्
तृतीया
घिण्णितेन
घिण्णिताभ्याम्
घिण्णितैः
चतुर्थी
घिण्णिताय
घिण्णिताभ्याम्
घिण्णितेभ्यः
पञ्चमी
घिण्णितात् / घिण्णिताद्
घिण्णिताभ्याम्
घिण्णितेभ्यः
षष्ठी
घिण्णितस्य
घिण्णितयोः
घिण्णितानाम्
सप्तमी
घिण्णिते
घिण्णितयोः
घिण्णितेषु


अन्याः