घग्घितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घितव्या
घग्घितव्ये
घग्घितव्याः
सम्बोधन
घग्घितव्ये
घग्घितव्ये
घग्घितव्याः
द्वितीया
घग्घितव्याम्
घग्घितव्ये
घग्घितव्याः
तृतीया
घग्घितव्यया
घग्घितव्याभ्याम्
घग्घितव्याभिः
चतुर्थी
घग्घितव्यायै
घग्घितव्याभ्याम्
घग्घितव्याभ्यः
पञ्चमी
घग्घितव्यायाः
घग्घितव्याभ्याम्
घग्घितव्याभ्यः
षष्ठी
घग्घितव्यायाः
घग्घितव्ययोः
घग्घितव्यानाम्
सप्तमी
घग्घितव्यायाम्
घग्घितव्ययोः
घग्घितव्यासु
 
एक
द्वि
बहु
प्रथमा
घग्घितव्या
घग्घितव्ये
घग्घितव्याः
सम्बोधन
घग्घितव्ये
घग्घितव्ये
घग्घितव्याः
द्वितीया
घग्घितव्याम्
घग्घितव्ये
घग्घितव्याः
तृतीया
घग्घितव्यया
घग्घितव्याभ्याम्
घग्घितव्याभिः
चतुर्थी
घग्घितव्यायै
घग्घितव्याभ्याम्
घग्घितव्याभ्यः
पञ्चमी
घग्घितव्यायाः
घग्घितव्याभ्याम्
घग्घितव्याभ्यः
षष्ठी
घग्घितव्यायाः
घग्घितव्ययोः
घग्घितव्यानाम्
सप्तमी
घग्घितव्यायाम्
घग्घितव्ययोः
घग्घितव्यासु


अन्याः