घग्घितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घितव्यः
घग्घितव्यौ
घग्घितव्याः
सम्बोधन
घग्घितव्य
घग्घितव्यौ
घग्घितव्याः
द्वितीया
घग्घितव्यम्
घग्घितव्यौ
घग्घितव्यान्
तृतीया
घग्घितव्येन
घग्घितव्याभ्याम्
घग्घितव्यैः
चतुर्थी
घग्घितव्याय
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
पञ्चमी
घग्घितव्यात् / घग्घितव्याद्
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
षष्ठी
घग्घितव्यस्य
घग्घितव्ययोः
घग्घितव्यानाम्
सप्तमी
घग्घितव्ये
घग्घितव्ययोः
घग्घितव्येषु
 
एक
द्वि
बहु
प्रथमा
घग्घितव्यः
घग्घितव्यौ
घग्घितव्याः
सम्बोधन
घग्घितव्य
घग्घितव्यौ
घग्घितव्याः
द्वितीया
घग्घितव्यम्
घग्घितव्यौ
घग्घितव्यान्
तृतीया
घग्घितव्येन
घग्घितव्याभ्याम्
घग्घितव्यैः
चतुर्थी
घग्घितव्याय
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
पञ्चमी
घग्घितव्यात् / घग्घितव्याद्
घग्घितव्याभ्याम्
घग्घितव्येभ्यः
षष्ठी
घग्घितव्यस्य
घग्घितव्ययोः
घग्घितव्यानाम्
सप्तमी
घग्घितव्ये
घग्घितव्ययोः
घग्घितव्येषु


अन्याः