गौरुतल्पिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौरुतल्पिकम्
गौरुतल्पिके
गौरुतल्पिकानि
सम्बोधन
गौरुतल्पिक
गौरुतल्पिके
गौरुतल्पिकानि
द्वितीया
गौरुतल्पिकम्
गौरुतल्पिके
गौरुतल्पिकानि
तृतीया
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
चतुर्थी
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
पञ्चमी
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
षष्ठी
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
सप्तमी
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु
 
एक
द्वि
बहु
प्रथमा
गौरुतल्पिकम्
गौरुतल्पिके
गौरुतल्पिकानि
सम्बोधन
गौरुतल्पिक
गौरुतल्पिके
गौरुतल्पिकानि
द्वितीया
गौरुतल्पिकम्
गौरुतल्पिके
गौरुतल्पिकानि
तृतीया
गौरुतल्पिकेन
गौरुतल्पिकाभ्याम्
गौरुतल्पिकैः
चतुर्थी
गौरुतल्पिकाय
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
पञ्चमी
गौरुतल्पिकात् / गौरुतल्पिकाद्
गौरुतल्पिकाभ्याम्
गौरुतल्पिकेभ्यः
षष्ठी
गौरुतल्पिकस्य
गौरुतल्पिकयोः
गौरुतल्पिकानाम्
सप्तमी
गौरुतल्पिके
गौरुतल्पिकयोः
गौरुतल्पिकेषु


अन्याः