गौरुतल्पिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गौरुतल्पिकी
गौरुतल्पिक्यौ
गौरुतल्पिक्यः
सम्बोधन
गौरुतल्पिकि
गौरुतल्पिक्यौ
गौरुतल्पिक्यः
द्वितीया
गौरुतल्पिकीम्
गौरुतल्पिक्यौ
गौरुतल्पिकीः
तृतीया
गौरुतल्पिक्या
गौरुतल्पिकीभ्याम्
गौरुतल्पिकीभिः
चतुर्थी
गौरुतल्पिक्यै
गौरुतल्पिकीभ्याम्
गौरुतल्पिकीभ्यः
पञ्चमी
गौरुतल्पिक्याः
गौरुतल्पिकीभ्याम्
गौरुतल्पिकीभ्यः
षष्ठी
गौरुतल्पिक्याः
गौरुतल्पिक्योः
गौरुतल्पिकीनाम्
सप्तमी
गौरुतल्पिक्याम्
गौरुतल्पिक्योः
गौरुतल्पिकीषु
 
एक
द्वि
बहु
प्रथमा
गौरुतल्पिकी
गौरुतल्पिक्यौ
गौरुतल्पिक्यः
सम्बोधन
गौरुतल्पिकि
गौरुतल्पिक्यौ
गौरुतल्पिक्यः
द्वितीया
गौरुतल्पिकीम्
गौरुतल्पिक्यौ
गौरुतल्पिकीः
तृतीया
गौरुतल्पिक्या
गौरुतल्पिकीभ्याम्
गौरुतल्पिकीभिः
चतुर्थी
गौरुतल्पिक्यै
गौरुतल्पिकीभ्याम्
गौरुतल्पिकीभ्यः
पञ्चमी
गौरुतल्पिक्याः
गौरुतल्पिकीभ्याम्
गौरुतल्पिकीभ्यः
षष्ठी
गौरुतल्पिक्याः
गौरुतल्पिक्योः
गौरुतल्पिकीनाम्
सप्तमी
गौरुतल्पिक्याम्
गौरुतल्पिक्योः
गौरुतल्पिकीषु


अन्याः