गोदितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोदिता
गोदितारौ
गोदितारः
सम्बोधन
गोदितः
गोदितारौ
गोदितारः
द्वितीया
गोदितारम्
गोदितारौ
गोदितॄन्
तृतीया
गोदित्रा
गोदितृभ्याम्
गोदितृभिः
चतुर्थी
गोदित्रे
गोदितृभ्याम्
गोदितृभ्यः
पञ्चमी
गोदितुः
गोदितृभ्याम्
गोदितृभ्यः
षष्ठी
गोदितुः
गोदित्रोः
गोदितॄणाम्
सप्तमी
गोदितरि
गोदित्रोः
गोदितृषु
 
एक
द्वि
बहु
प्रथमा
गोदिता
गोदितारौ
गोदितारः
सम्बोधन
गोदितः
गोदितारौ
गोदितारः
द्वितीया
गोदितारम्
गोदितारौ
गोदितॄन्
तृतीया
गोदित्रा
गोदितृभ्याम्
गोदितृभिः
चतुर्थी
गोदित्रे
गोदितृभ्याम्
गोदितृभ्यः
पञ्चमी
गोदितुः
गोदितृभ्याम्
गोदितृभ्यः
षष्ठी
गोदितुः
गोदित्रोः
गोदितॄणाम्
सप्तमी
गोदितरि
गोदित्रोः
गोदितृषु


अन्याः