गोदितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोदितृ
गोदितृणी
गोदितॄणि
सम्बोधन
गोदितः / गोदितृ
गोदितृणी
गोदितॄणि
द्वितीया
गोदितृ
गोदितृणी
गोदितॄणि
तृतीया
गोदित्रा / गोदितृणा
गोदितृभ्याम्
गोदितृभिः
चतुर्थी
गोदित्रे / गोदितृणे
गोदितृभ्याम्
गोदितृभ्यः
पञ्चमी
गोदितुः / गोदितृणः
गोदितृभ्याम्
गोदितृभ्यः
षष्ठी
गोदितुः / गोदितृणः
गोदित्रोः / गोदितृणोः
गोदितॄणाम्
सप्तमी
गोदितरि / गोदितृणि
गोदित्रोः / गोदितृणोः
गोदितृषु
 
एक
द्वि
बहु
प्रथमा
गोदितृ
गोदितृणी
गोदितॄणि
सम्बोधन
गोदितः / गोदितृ
गोदितृणी
गोदितॄणि
द्वितीया
गोदितृ
गोदितृणी
गोदितॄणि
तृतीया
गोदित्रा / गोदितृणा
गोदितृभ्याम्
गोदितृभिः
चतुर्थी
गोदित्रे / गोदितृणे
गोदितृभ्याम्
गोदितृभ्यः
पञ्चमी
गोदितुः / गोदितृणः
गोदितृभ्याम्
गोदितृभ्यः
षष्ठी
गोदितुः / गोदितृणः
गोदित्रोः / गोदितृणोः
गोदितॄणाम्
सप्तमी
गोदितरि / गोदितृणि
गोदित्रोः / गोदितृणोः
गोदितृषु


अन्याः