गेवा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेवा
गेवे
गेवाः
सम्बोधन
गेवे
गेवे
गेवाः
द्वितीया
गेवाम्
गेवे
गेवाः
तृतीया
गेवया
गेवाभ्याम्
गेवाभिः
चतुर्थी
गेवायै
गेवाभ्याम्
गेवाभ्यः
पञ्चमी
गेवायाः
गेवाभ्याम्
गेवाभ्यः
षष्ठी
गेवायाः
गेवयोः
गेवानाम्
सप्तमी
गेवायाम्
गेवयोः
गेवासु
 
एक
द्वि
बहु
प्रथमा
गेवा
गेवे
गेवाः
सम्बोधन
गेवे
गेवे
गेवाः
द्वितीया
गेवाम्
गेवे
गेवाः
तृतीया
गेवया
गेवाभ्याम्
गेवाभिः
चतुर्थी
गेवायै
गेवाभ्याम्
गेवाभ्यः
पञ्चमी
गेवायाः
गेवाभ्याम्
गेवाभ्यः
षष्ठी
गेवायाः
गेवयोः
गेवानाम्
सप्तमी
गेवायाम्
गेवयोः
गेवासु


अन्याः