गेव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेवः
गेवौ
गेवाः
सम्बोधन
गेव
गेवौ
गेवाः
द्वितीया
गेवम्
गेवौ
गेवान्
तृतीया
गेवेन
गेवाभ्याम्
गेवैः
चतुर्थी
गेवाय
गेवाभ्याम्
गेवेभ्यः
पञ्चमी
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
षष्ठी
गेवस्य
गेवयोः
गेवानाम्
सप्तमी
गेवे
गेवयोः
गेवेषु
 
एक
द्वि
बहु
प्रथमा
गेवः
गेवौ
गेवाः
सम्बोधन
गेव
गेवौ
गेवाः
द्वितीया
गेवम्
गेवौ
गेवान्
तृतीया
गेवेन
गेवाभ्याम्
गेवैः
चतुर्थी
गेवाय
गेवाभ्याम्
गेवेभ्यः
पञ्चमी
गेवात् / गेवाद्
गेवाभ्याम्
गेवेभ्यः
षष्ठी
गेवस्य
गेवयोः
गेवानाम्
सप्तमी
गेवे
गेवयोः
गेवेषु


अन्याः