गेपमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेपमाना
गेपमाने
गेपमानाः
सम्बोधन
गेपमाने
गेपमाने
गेपमानाः
द्वितीया
गेपमानाम्
गेपमाने
गेपमानाः
तृतीया
गेपमानया
गेपमानाभ्याम्
गेपमानाभिः
चतुर्थी
गेपमानायै
गेपमानाभ्याम्
गेपमानाभ्यः
पञ्चमी
गेपमानायाः
गेपमानाभ्याम्
गेपमानाभ्यः
षष्ठी
गेपमानायाः
गेपमानयोः
गेपमानानाम्
सप्तमी
गेपमानायाम्
गेपमानयोः
गेपमानासु
 
एक
द्वि
बहु
प्रथमा
गेपमाना
गेपमाने
गेपमानाः
सम्बोधन
गेपमाने
गेपमाने
गेपमानाः
द्वितीया
गेपमानाम्
गेपमाने
गेपमानाः
तृतीया
गेपमानया
गेपमानाभ्याम्
गेपमानाभिः
चतुर्थी
गेपमानायै
गेपमानाभ्याम्
गेपमानाभ्यः
पञ्चमी
गेपमानायाः
गेपमानाभ्याम्
गेपमानाभ्यः
षष्ठी
गेपमानायाः
गेपमानयोः
गेपमानानाम्
सप्तमी
गेपमानायाम्
गेपमानयोः
गेपमानासु


अन्याः