गेपमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेपमानः
गेपमानौ
गेपमानाः
सम्बोधन
गेपमान
गेपमानौ
गेपमानाः
द्वितीया
गेपमानम्
गेपमानौ
गेपमानान्
तृतीया
गेपमानेन
गेपमानाभ्याम्
गेपमानैः
चतुर्थी
गेपमानाय
गेपमानाभ्याम्
गेपमानेभ्यः
पञ्चमी
गेपमानात् / गेपमानाद्
गेपमानाभ्याम्
गेपमानेभ्यः
षष्ठी
गेपमानस्य
गेपमानयोः
गेपमानानाम्
सप्तमी
गेपमाने
गेपमानयोः
गेपमानेषु
 
एक
द्वि
बहु
प्रथमा
गेपमानः
गेपमानौ
गेपमानाः
सम्बोधन
गेपमान
गेपमानौ
गेपमानाः
द्वितीया
गेपमानम्
गेपमानौ
गेपमानान्
तृतीया
गेपमानेन
गेपमानाभ्याम्
गेपमानैः
चतुर्थी
गेपमानाय
गेपमानाभ्याम्
गेपमानेभ्यः
पञ्चमी
गेपमानात् / गेपमानाद्
गेपमानाभ्याम्
गेपमानेभ्यः
षष्ठी
गेपमानस्य
गेपमानयोः
गेपमानानाम्
सप्तमी
गेपमाने
गेपमानयोः
गेपमानेषु


अन्याः