गूहत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूहन्
गूहन्तौ
गूहन्तः
सम्बोधन
गूहन्
गूहन्तौ
गूहन्तः
द्वितीया
गूहन्तम्
गूहन्तौ
गूहतः
तृतीया
गूहता
गूहद्भ्याम्
गूहद्भिः
चतुर्थी
गूहते
गूहद्भ्याम्
गूहद्भ्यः
पञ्चमी
गूहतः
गूहद्भ्याम्
गूहद्भ्यः
षष्ठी
गूहतः
गूहतोः
गूहताम्
सप्तमी
गूहति
गूहतोः
गूहत्सु
 
एक
द्वि
बहु
प्रथमा
गूहन्
गूहन्तौ
गूहन्तः
सम्बोधन
गूहन्
गूहन्तौ
गूहन्तः
द्वितीया
गूहन्तम्
गूहन्तौ
गूहतः
तृतीया
गूहता
गूहद्भ्याम्
गूहद्भिः
चतुर्थी
गूहते
गूहद्भ्याम्
गूहद्भ्यः
पञ्चमी
गूहतः
गूहद्भ्याम्
गूहद्भ्यः
षष्ठी
गूहतः
गूहतोः
गूहताम्
सप्तमी
गूहति
गूहतोः
गूहत्सु


अन्याः