गूहत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूहत् / गूहद्
गूहन्ती
गूहन्ति
सम्बोधन
गूहत् / गूहद्
गूहन्ती
गूहन्ति
द्वितीया
गूहत् / गूहद्
गूहन्ती
गूहन्ति
तृतीया
गूहता
गूहद्भ्याम्
गूहद्भिः
चतुर्थी
गूहते
गूहद्भ्याम्
गूहद्भ्यः
पञ्चमी
गूहतः
गूहद्भ्याम्
गूहद्भ्यः
षष्ठी
गूहतः
गूहतोः
गूहताम्
सप्तमी
गूहति
गूहतोः
गूहत्सु
 
एक
द्वि
बहु
प्रथमा
गूहत् / गूहद्
गूहन्ती
गूहन्ति
सम्बोधन
गूहत् / गूहद्
गूहन्ती
गूहन्ति
द्वितीया
गूहत् / गूहद्
गूहन्ती
गूहन्ति
तृतीया
गूहता
गूहद्भ्याम्
गूहद्भिः
चतुर्थी
गूहते
गूहद्भ्याम्
गूहद्भ्यः
पञ्चमी
गूहतः
गूहद्भ्याम्
गूहद्भ्यः
षष्ठी
गूहतः
गूहतोः
गूहताम्
सप्तमी
गूहति
गूहतोः
गूहत्सु


अन्याः