गुण्डमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डमाना
गुण्डमाने
गुण्डमानाः
सम्बोधन
गुण्डमाने
गुण्डमाने
गुण्डमानाः
द्वितीया
गुण्डमानाम्
गुण्डमाने
गुण्डमानाः
तृतीया
गुण्डमानया
गुण्डमानाभ्याम्
गुण्डमानाभिः
चतुर्थी
गुण्डमानायै
गुण्डमानाभ्याम्
गुण्डमानाभ्यः
पञ्चमी
गुण्डमानायाः
गुण्डमानाभ्याम्
गुण्डमानाभ्यः
षष्ठी
गुण्डमानायाः
गुण्डमानयोः
गुण्डमानानाम्
सप्तमी
गुण्डमानायाम्
गुण्डमानयोः
गुण्डमानासु
 
एक
द्वि
बहु
प्रथमा
गुण्डमाना
गुण्डमाने
गुण्डमानाः
सम्बोधन
गुण्डमाने
गुण्डमाने
गुण्डमानाः
द्वितीया
गुण्डमानाम्
गुण्डमाने
गुण्डमानाः
तृतीया
गुण्डमानया
गुण्डमानाभ्याम्
गुण्डमानाभिः
चतुर्थी
गुण्डमानायै
गुण्डमानाभ्याम्
गुण्डमानाभ्यः
पञ्चमी
गुण्डमानायाः
गुण्डमानाभ्याम्
गुण्डमानाभ्यः
षष्ठी
गुण्डमानायाः
गुण्डमानयोः
गुण्डमानानाम्
सप्तमी
गुण्डमानायाम्
गुण्डमानयोः
गुण्डमानासु


अन्याः