गुण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुण्डमानः
गुण्डमानौ
गुण्डमानाः
सम्बोधन
गुण्डमान
गुण्डमानौ
गुण्डमानाः
द्वितीया
गुण्डमानम्
गुण्डमानौ
गुण्डमानान्
तृतीया
गुण्डमानेन
गुण्डमानाभ्याम्
गुण्डमानैः
चतुर्थी
गुण्डमानाय
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
पञ्चमी
गुण्डमानात् / गुण्डमानाद्
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
षष्ठी
गुण्डमानस्य
गुण्डमानयोः
गुण्डमानानाम्
सप्तमी
गुण्डमाने
गुण्डमानयोः
गुण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
गुण्डमानः
गुण्डमानौ
गुण्डमानाः
सम्बोधन
गुण्डमान
गुण्डमानौ
गुण्डमानाः
द्वितीया
गुण्डमानम्
गुण्डमानौ
गुण्डमानान्
तृतीया
गुण्डमानेन
गुण्डमानाभ्याम्
गुण्डमानैः
चतुर्थी
गुण्डमानाय
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
पञ्चमी
गुण्डमानात् / गुण्डमानाद्
गुण्डमानाभ्याम्
गुण्डमानेभ्यः
षष्ठी
गुण्डमानस्य
गुण्डमानयोः
गुण्डमानानाम्
सप्तमी
गुण्डमाने
गुण्डमानयोः
गुण्डमानेषु


अन्याः