गुणयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणयितव्या
गुणयितव्ये
गुणयितव्याः
सम्बोधन
गुणयितव्ये
गुणयितव्ये
गुणयितव्याः
द्वितीया
गुणयितव्याम्
गुणयितव्ये
गुणयितव्याः
तृतीया
गुणयितव्यया
गुणयितव्याभ्याम्
गुणयितव्याभिः
चतुर्थी
गुणयितव्यायै
गुणयितव्याभ्याम्
गुणयितव्याभ्यः
पञ्चमी
गुणयितव्यायाः
गुणयितव्याभ्याम्
गुणयितव्याभ्यः
षष्ठी
गुणयितव्यायाः
गुणयितव्ययोः
गुणयितव्यानाम्
सप्तमी
गुणयितव्यायाम्
गुणयितव्ययोः
गुणयितव्यासु
 
एक
द्वि
बहु
प्रथमा
गुणयितव्या
गुणयितव्ये
गुणयितव्याः
सम्बोधन
गुणयितव्ये
गुणयितव्ये
गुणयितव्याः
द्वितीया
गुणयितव्याम्
गुणयितव्ये
गुणयितव्याः
तृतीया
गुणयितव्यया
गुणयितव्याभ्याम्
गुणयितव्याभिः
चतुर्थी
गुणयितव्यायै
गुणयितव्याभ्याम्
गुणयितव्याभ्यः
पञ्चमी
गुणयितव्यायाः
गुणयितव्याभ्याम्
गुणयितव्याभ्यः
षष्ठी
गुणयितव्यायाः
गुणयितव्ययोः
गुणयितव्यानाम्
सप्तमी
गुणयितव्यायाम्
गुणयितव्ययोः
गुणयितव्यासु


अन्याः