गुणयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
सम्बोधन
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
द्वितीया
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
तृतीया
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
चतुर्थी
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
पञ्चमी
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
षष्ठी
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
सप्तमी
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गुणयितव्यः
गुणयितव्यौ
गुणयितव्याः
सम्बोधन
गुणयितव्य
गुणयितव्यौ
गुणयितव्याः
द्वितीया
गुणयितव्यम्
गुणयितव्यौ
गुणयितव्यान्
तृतीया
गुणयितव्येन
गुणयितव्याभ्याम्
गुणयितव्यैः
चतुर्थी
गुणयितव्याय
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
पञ्चमी
गुणयितव्यात् / गुणयितव्याद्
गुणयितव्याभ्याम्
गुणयितव्येभ्यः
षष्ठी
गुणयितव्यस्य
गुणयितव्ययोः
गुणयितव्यानाम्
सप्तमी
गुणयितव्ये
गुणयितव्ययोः
गुणयितव्येषु


अन्याः