गुजनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुजनीयम्
गुजनीये
गुजनीयानि
सम्बोधन
गुजनीय
गुजनीये
गुजनीयानि
द्वितीया
गुजनीयम्
गुजनीये
गुजनीयानि
तृतीया
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
चतुर्थी
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
पञ्चमी
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
षष्ठी
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
सप्तमी
गुजनीये
गुजनीययोः
गुजनीयेषु
 
एक
द्वि
बहु
प्रथमा
गुजनीयम्
गुजनीये
गुजनीयानि
सम्बोधन
गुजनीय
गुजनीये
गुजनीयानि
द्वितीया
गुजनीयम्
गुजनीये
गुजनीयानि
तृतीया
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
चतुर्थी
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
पञ्चमी
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
षष्ठी
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
सप्तमी
गुजनीये
गुजनीययोः
गुजनीयेषु


अन्याः