गुजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुजनीयः
गुजनीयौ
गुजनीयाः
सम्बोधन
गुजनीय
गुजनीयौ
गुजनीयाः
द्वितीया
गुजनीयम्
गुजनीयौ
गुजनीयान्
तृतीया
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
चतुर्थी
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
पञ्चमी
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
षष्ठी
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
सप्तमी
गुजनीये
गुजनीययोः
गुजनीयेषु
 
एक
द्वि
बहु
प्रथमा
गुजनीयः
गुजनीयौ
गुजनीयाः
सम्बोधन
गुजनीय
गुजनीयौ
गुजनीयाः
द्वितीया
गुजनीयम्
गुजनीयौ
गुजनीयान्
तृतीया
गुजनीयेन
गुजनीयाभ्याम्
गुजनीयैः
चतुर्थी
गुजनीयाय
गुजनीयाभ्याम्
गुजनीयेभ्यः
पञ्चमी
गुजनीयात् / गुजनीयाद्
गुजनीयाभ्याम्
गुजनीयेभ्यः
षष्ठी
गुजनीयस्य
गुजनीययोः
गुजनीयानाम्
सप्तमी
गुजनीये
गुजनीययोः
गुजनीयेषु


अन्याः