गवेषित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेषितम्
गवेषिते
गवेषितानि
सम्बोधन
गवेषित
गवेषिते
गवेषितानि
द्वितीया
गवेषितम्
गवेषिते
गवेषितानि
तृतीया
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
चतुर्थी
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
पञ्चमी
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
षष्ठी
गवेषितस्य
गवेषितयोः
गवेषितानाम्
सप्तमी
गवेषिते
गवेषितयोः
गवेषितेषु
 
एक
द्वि
बहु
प्रथमा
गवेषितम्
गवेषिते
गवेषितानि
सम्बोधन
गवेषित
गवेषिते
गवेषितानि
द्वितीया
गवेषितम्
गवेषिते
गवेषितानि
तृतीया
गवेषितेन
गवेषिताभ्याम्
गवेषितैः
चतुर्थी
गवेषिताय
गवेषिताभ्याम्
गवेषितेभ्यः
पञ्चमी
गवेषितात् / गवेषिताद्
गवेषिताभ्याम्
गवेषितेभ्यः
षष्ठी
गवेषितस्य
गवेषितयोः
गवेषितानाम्
सप्तमी
गवेषिते
गवेषितयोः
गवेषितेषु


अन्याः