गवेषिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेषिता
गवेषिते
गवेषिताः
सम्बोधन
गवेषिते
गवेषिते
गवेषिताः
द्वितीया
गवेषिताम्
गवेषिते
गवेषिताः
तृतीया
गवेषितया
गवेषिताभ्याम्
गवेषिताभिः
चतुर्थी
गवेषितायै
गवेषिताभ्याम्
गवेषिताभ्यः
पञ्चमी
गवेषितायाः
गवेषिताभ्याम्
गवेषिताभ्यः
षष्ठी
गवेषितायाः
गवेषितयोः
गवेषितानाम्
सप्तमी
गवेषितायाम्
गवेषितयोः
गवेषितासु
 
एक
द्वि
बहु
प्रथमा
गवेषिता
गवेषिते
गवेषिताः
सम्बोधन
गवेषिते
गवेषिते
गवेषिताः
द्वितीया
गवेषिताम्
गवेषिते
गवेषिताः
तृतीया
गवेषितया
गवेषिताभ्याम्
गवेषिताभिः
चतुर्थी
गवेषितायै
गवेषिताभ्याम्
गवेषिताभ्यः
पञ्चमी
गवेषितायाः
गवेषिताभ्याम्
गवेषिताभ्यः
षष्ठी
गवेषितायाः
गवेषितयोः
गवेषितानाम्
सप्तमी
गवेषितायाम्
गवेषितयोः
गवेषितासु


अन्याः