गर्बितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्बितव्या
गर्बितव्ये
गर्बितव्याः
सम्बोधन
गर्बितव्ये
गर्बितव्ये
गर्बितव्याः
द्वितीया
गर्बितव्याम्
गर्बितव्ये
गर्बितव्याः
तृतीया
गर्बितव्यया
गर्बितव्याभ्याम्
गर्बितव्याभिः
चतुर्थी
गर्बितव्यायै
गर्बितव्याभ्याम्
गर्बितव्याभ्यः
पञ्चमी
गर्बितव्यायाः
गर्बितव्याभ्याम्
गर्बितव्याभ्यः
षष्ठी
गर्बितव्यायाः
गर्बितव्ययोः
गर्बितव्यानाम्
सप्तमी
गर्बितव्यायाम्
गर्बितव्ययोः
गर्बितव्यासु
 
एक
द्वि
बहु
प्रथमा
गर्बितव्या
गर्बितव्ये
गर्बितव्याः
सम्बोधन
गर्बितव्ये
गर्बितव्ये
गर्बितव्याः
द्वितीया
गर्बितव्याम्
गर्बितव्ये
गर्बितव्याः
तृतीया
गर्बितव्यया
गर्बितव्याभ्याम्
गर्बितव्याभिः
चतुर्थी
गर्बितव्यायै
गर्बितव्याभ्याम्
गर्बितव्याभ्यः
पञ्चमी
गर्बितव्यायाः
गर्बितव्याभ्याम्
गर्बितव्याभ्यः
षष्ठी
गर्बितव्यायाः
गर्बितव्ययोः
गर्बितव्यानाम्
सप्तमी
गर्बितव्यायाम्
गर्बितव्ययोः
गर्बितव्यासु


अन्याः