गर्बितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्बितव्यः
गर्बितव्यौ
गर्बितव्याः
सम्बोधन
गर्बितव्य
गर्बितव्यौ
गर्बितव्याः
द्वितीया
गर्बितव्यम्
गर्बितव्यौ
गर्बितव्यान्
तृतीया
गर्बितव्येन
गर्बितव्याभ्याम्
गर्बितव्यैः
चतुर्थी
गर्बितव्याय
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
पञ्चमी
गर्बितव्यात् / गर्बितव्याद्
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
षष्ठी
गर्बितव्यस्य
गर्बितव्ययोः
गर्बितव्यानाम्
सप्तमी
गर्बितव्ये
गर्बितव्ययोः
गर्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्बितव्यः
गर्बितव्यौ
गर्बितव्याः
सम्बोधन
गर्बितव्य
गर्बितव्यौ
गर्बितव्याः
द्वितीया
गर्बितव्यम्
गर्बितव्यौ
गर्बितव्यान्
तृतीया
गर्बितव्येन
गर्बितव्याभ्याम्
गर्बितव्यैः
चतुर्थी
गर्बितव्याय
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
पञ्चमी
गर्बितव्यात् / गर्बितव्याद्
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
षष्ठी
गर्बितव्यस्य
गर्बितव्ययोः
गर्बितव्यानाम्
सप्तमी
गर्बितव्ये
गर्बितव्ययोः
गर्बितव्येषु


अन्याः