गर्धयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्धयितव्या
गर्धयितव्ये
गर्धयितव्याः
सम्बोधन
गर्धयितव्ये
गर्धयितव्ये
गर्धयितव्याः
द्वितीया
गर्धयितव्याम्
गर्धयितव्ये
गर्धयितव्याः
तृतीया
गर्धयितव्यया
गर्धयितव्याभ्याम्
गर्धयितव्याभिः
चतुर्थी
गर्धयितव्यायै
गर्धयितव्याभ्याम्
गर्धयितव्याभ्यः
पञ्चमी
गर्धयितव्यायाः
गर्धयितव्याभ्याम्
गर्धयितव्याभ्यः
षष्ठी
गर्धयितव्यायाः
गर्धयितव्ययोः
गर्धयितव्यानाम्
सप्तमी
गर्धयितव्यायाम्
गर्धयितव्ययोः
गर्धयितव्यासु
 
एक
द्वि
बहु
प्रथमा
गर्धयितव्या
गर्धयितव्ये
गर्धयितव्याः
सम्बोधन
गर्धयितव्ये
गर्धयितव्ये
गर्धयितव्याः
द्वितीया
गर्धयितव्याम्
गर्धयितव्ये
गर्धयितव्याः
तृतीया
गर्धयितव्यया
गर्धयितव्याभ्याम्
गर्धयितव्याभिः
चतुर्थी
गर्धयितव्यायै
गर्धयितव्याभ्याम्
गर्धयितव्याभ्यः
पञ्चमी
गर्धयितव्यायाः
गर्धयितव्याभ्याम्
गर्धयितव्याभ्यः
षष्ठी
गर्धयितव्यायाः
गर्धयितव्ययोः
गर्धयितव्यानाम्
सप्तमी
गर्धयितव्यायाम्
गर्धयितव्ययोः
गर्धयितव्यासु


अन्याः