गर्धयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
सम्बोधन
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
द्वितीया
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
तृतीया
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
चतुर्थी
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
पञ्चमी
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
षष्ठी
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
सप्तमी
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
सम्बोधन
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
द्वितीया
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
तृतीया
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
चतुर्थी
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
पञ्चमी
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
षष्ठी
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
सप्तमी
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


अन्याः