खेत्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेत्तव्या
खेत्तव्ये
खेत्तव्याः
सम्बोधन
खेत्तव्ये
खेत्तव्ये
खेत्तव्याः
द्वितीया
खेत्तव्याम्
खेत्तव्ये
खेत्तव्याः
तृतीया
खेत्तव्यया
खेत्तव्याभ्याम्
खेत्तव्याभिः
चतुर्थी
खेत्तव्यायै
खेत्तव्याभ्याम्
खेत्तव्याभ्यः
पञ्चमी
खेत्तव्यायाः
खेत्तव्याभ्याम्
खेत्तव्याभ्यः
षष्ठी
खेत्तव्यायाः
खेत्तव्ययोः
खेत्तव्यानाम्
सप्तमी
खेत्तव्यायाम्
खेत्तव्ययोः
खेत्तव्यासु
 
एक
द्वि
बहु
प्रथमा
खेत्तव्या
खेत्तव्ये
खेत्तव्याः
सम्बोधन
खेत्तव्ये
खेत्तव्ये
खेत्तव्याः
द्वितीया
खेत्तव्याम्
खेत्तव्ये
खेत्तव्याः
तृतीया
खेत्तव्यया
खेत्तव्याभ्याम्
खेत्तव्याभिः
चतुर्थी
खेत्तव्यायै
खेत्तव्याभ्याम्
खेत्तव्याभ्यः
पञ्चमी
खेत्तव्यायाः
खेत्तव्याभ्याम्
खेत्तव्याभ्यः
षष्ठी
खेत्तव्यायाः
खेत्तव्ययोः
खेत्तव्यानाम्
सप्तमी
खेत्तव्यायाम्
खेत्तव्ययोः
खेत्तव्यासु


अन्याः