खेत्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेत्तव्यः
खेत्तव्यौ
खेत्तव्याः
सम्बोधन
खेत्तव्य
खेत्तव्यौ
खेत्तव्याः
द्वितीया
खेत्तव्यम्
खेत्तव्यौ
खेत्तव्यान्
तृतीया
खेत्तव्येन
खेत्तव्याभ्याम्
खेत्तव्यैः
चतुर्थी
खेत्तव्याय
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
पञ्चमी
खेत्तव्यात् / खेत्तव्याद्
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
षष्ठी
खेत्तव्यस्य
खेत्तव्ययोः
खेत्तव्यानाम्
सप्तमी
खेत्तव्ये
खेत्तव्ययोः
खेत्तव्येषु
 
एक
द्वि
बहु
प्रथमा
खेत्तव्यः
खेत्तव्यौ
खेत्तव्याः
सम्बोधन
खेत्तव्य
खेत्तव्यौ
खेत्तव्याः
द्वितीया
खेत्तव्यम्
खेत्तव्यौ
खेत्तव्यान्
तृतीया
खेत्तव्येन
खेत्तव्याभ्याम्
खेत्तव्यैः
चतुर्थी
खेत्तव्याय
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
पञ्चमी
खेत्तव्यात् / खेत्तव्याद्
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
षष्ठी
खेत्तव्यस्य
खेत्तव्ययोः
खेत्तव्यानाम्
सप्तमी
खेत्तव्ये
खेत्तव्ययोः
खेत्तव्येषु


अन्याः