खूर्द्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्द्या
खूर्द्ये
खूर्द्याः
सम्बोधन
खूर्द्ये
खूर्द्ये
खूर्द्याः
द्वितीया
खूर्द्याम्
खूर्द्ये
खूर्द्याः
तृतीया
खूर्द्यया
खूर्द्याभ्याम्
खूर्द्याभिः
चतुर्थी
खूर्द्यायै
खूर्द्याभ्याम्
खूर्द्याभ्यः
पञ्चमी
खूर्द्यायाः
खूर्द्याभ्याम्
खूर्द्याभ्यः
षष्ठी
खूर्द्यायाः
खूर्द्ययोः
खूर्द्यानाम्
सप्तमी
खूर्द्यायाम्
खूर्द्ययोः
खूर्द्यासु
 
एक
द्वि
बहु
प्रथमा
खूर्द्या
खूर्द्ये
खूर्द्याः
सम्बोधन
खूर्द्ये
खूर्द्ये
खूर्द्याः
द्वितीया
खूर्द्याम्
खूर्द्ये
खूर्द्याः
तृतीया
खूर्द्यया
खूर्द्याभ्याम्
खूर्द्याभिः
चतुर्थी
खूर्द्यायै
खूर्द्याभ्याम्
खूर्द्याभ्यः
पञ्चमी
खूर्द्यायाः
खूर्द्याभ्याम्
खूर्द्याभ्यः
षष्ठी
खूर्द्यायाः
खूर्द्ययोः
खूर्द्यानाम्
सप्तमी
खूर्द्यायाम्
खूर्द्ययोः
खूर्द्यासु


अन्याः