खूर्द्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्द्यः
खूर्द्यौ
खूर्द्याः
सम्बोधन
खूर्द्य
खूर्द्यौ
खूर्द्याः
द्वितीया
खूर्द्यम्
खूर्द्यौ
खूर्द्यान्
तृतीया
खूर्द्येन
खूर्द्याभ्याम्
खूर्द्यैः
चतुर्थी
खूर्द्याय
खूर्द्याभ्याम्
खूर्द्येभ्यः
पञ्चमी
खूर्द्यात् / खूर्द्याद्
खूर्द्याभ्याम्
खूर्द्येभ्यः
षष्ठी
खूर्द्यस्य
खूर्द्ययोः
खूर्द्यानाम्
सप्तमी
खूर्द्ये
खूर्द्ययोः
खूर्द्येषु
 
एक
द्वि
बहु
प्रथमा
खूर्द्यः
खूर्द्यौ
खूर्द्याः
सम्बोधन
खूर्द्य
खूर्द्यौ
खूर्द्याः
द्वितीया
खूर्द्यम्
खूर्द्यौ
खूर्द्यान्
तृतीया
खूर्द्येन
खूर्द्याभ्याम्
खूर्द्यैः
चतुर्थी
खूर्द्याय
खूर्द्याभ्याम्
खूर्द्येभ्यः
पञ्चमी
खूर्द्यात् / खूर्द्याद्
खूर्द्याभ्याम्
खूर्द्येभ्यः
षष्ठी
खूर्द्यस्य
खूर्द्ययोः
खूर्द्यानाम्
सप्तमी
खूर्द्ये
खूर्द्ययोः
खूर्द्येषु


अन्याः