खूर्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्दितव्या
खूर्दितव्ये
खूर्दितव्याः
द्वितीया
खूर्दितव्याम्
खूर्दितव्ये
खूर्दितव्याः
तृतीया
खूर्दितव्यया
खूर्दितव्याभ्याम्
खूर्दितव्याभिः
चतुर्थी
खूर्दितव्यायै
खूर्दितव्याभ्याम्
खूर्दितव्याभ्यः
पञ्चमी
खूर्दितव्यायाः
खूर्दितव्याभ्याम्
खूर्दितव्याभ्यः
षष्ठी
खूर्दितव्यायाः
खूर्दितव्ययोः
खूर्दितव्यानाम्
सप्तमी
खूर्दितव्यायाम्
खूर्दितव्ययोः
खूर्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
खूर्दितव्या
खूर्दितव्ये
खूर्दितव्याः
द्वितीया
खूर्दितव्याम्
खूर्दितव्ये
खूर्दितव्याः
तृतीया
खूर्दितव्यया
खूर्दितव्याभ्याम्
खूर्दितव्याभिः
चतुर्थी
खूर्दितव्यायै
खूर्दितव्याभ्याम्
खूर्दितव्याभ्यः
पञ्चमी
खूर्दितव्यायाः
खूर्दितव्याभ्याम्
खूर्दितव्याभ्यः
षष्ठी
खूर्दितव्यायाः
खूर्दितव्ययोः
खूर्दितव्यानाम्
सप्तमी
खूर्दितव्यायाम्
खूर्दितव्ययोः
खूर्दितव्यासु


अन्याः