खूर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
द्वितीया
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
तृतीया
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
चतुर्थी
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
पञ्चमी
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
षष्ठी
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
सप्तमी
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
द्वितीया
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
तृतीया
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
चतुर्थी
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
पञ्चमी
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
षष्ठी
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
सप्तमी
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु


अन्याः