खाडिकि शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाडिकिः
खाडिकी
खाडिकयः
सम्बोधन
खाडिके
खाडिकी
खाडिकयः
द्वितीया
खाडिकिम्
खाडिकी
खाडिकीः
तृतीया
खाडिक्या
खाडिकिभ्याम्
खाडिकिभिः
चतुर्थी
खाडिक्यै / खाडिकये
खाडिकिभ्याम्
खाडिकिभ्यः
पञ्चमी
खाडिक्याः / खाडिकेः
खाडिकिभ्याम्
खाडिकिभ्यः
षष्ठी
खाडिक्याः / खाडिकेः
खाडिक्योः
खाडिकीनाम्
सप्तमी
खाडिक्याम् / खाडिकौ
खाडिक्योः
खाडिकिषु
 
एक
द्वि
बहु
प्रथमा
खाडिकिः
खाडिकी
खाडिकयः
सम्बोधन
खाडिके
खाडिकी
खाडिकयः
द्वितीया
खाडिकिम्
खाडिकी
खाडिकीः
तृतीया
खाडिक्या
खाडिकिभ्याम्
खाडिकिभिः
चतुर्थी
खाडिक्यै / खाडिकये
खाडिकिभ्याम्
खाडिकिभ्यः
पञ्चमी
खाडिक्याः / खाडिकेः
खाडिकिभ्याम्
खाडिकिभ्यः
षष्ठी
खाडिक्याः / खाडिकेः
खाडिक्योः
खाडिकीनाम्
सप्तमी
खाडिक्याम् / खाडिकौ
खाडिक्योः
खाडिकिषु


अन्याः