खाडिकि शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाडिकि
खाडिकिनी
खाडिकीनि
सम्बोधन
खाडिके / खाडिकि
खाडिकिनी
खाडिकीनि
द्वितीया
खाडिकि
खाडिकिनी
खाडिकीनि
तृतीया
खाडिकिना
खाडिकिभ्याम्
खाडिकिभिः
चतुर्थी
खाडिकये / खाडिकिने
खाडिकिभ्याम्
खाडिकिभ्यः
पञ्चमी
खाडिकेः / खाडिकिनः
खाडिकिभ्याम्
खाडिकिभ्यः
षष्ठी
खाडिकेः / खाडिकिनः
खाडिक्योः / खाडिकिनोः
खाडिकीनाम्
सप्तमी
खाडिकौ / खाडिकिनि
खाडिक्योः / खाडिकिनोः
खाडिकिषु
 
एक
द्वि
बहु
प्रथमा
खाडिकि
खाडिकिनी
खाडिकीनि
सम्बोधन
खाडिके / खाडिकि
खाडिकिनी
खाडिकीनि
द्वितीया
खाडिकि
खाडिकिनी
खाडिकीनि
तृतीया
खाडिकिना
खाडिकिभ्याम्
खाडिकिभिः
चतुर्थी
खाडिकये / खाडिकिने
खाडिकिभ्याम्
खाडिकिभ्यः
पञ्चमी
खाडिकेः / खाडिकिनः
खाडिकिभ्याम्
खाडिकिभ्यः
षष्ठी
खाडिकेः / खाडिकिनः
खाडिक्योः / खाडिकिनोः
खाडिकीनाम्
सप्तमी
खाडिकौ / खाडिकिनि
खाडिक्योः / खाडिकिनोः
खाडिकिषु


अन्याः