खदितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खदितव्यम्
खदितव्ये
खदितव्यानि
सम्बोधन
खदितव्य
खदितव्ये
खदितव्यानि
द्वितीया
खदितव्यम्
खदितव्ये
खदितव्यानि
तृतीया
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
चतुर्थी
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
पञ्चमी
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
षष्ठी
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
सप्तमी
खदितव्ये
खदितव्ययोः
खदितव्येषु
 
एक
द्वि
बहु
प्रथमा
खदितव्यम्
खदितव्ये
खदितव्यानि
सम्बोधन
खदितव्य
खदितव्ये
खदितव्यानि
द्वितीया
खदितव्यम्
खदितव्ये
खदितव्यानि
तृतीया
खदितव्येन
खदितव्याभ्याम्
खदितव्यैः
चतुर्थी
खदितव्याय
खदितव्याभ्याम्
खदितव्येभ्यः
पञ्चमी
खदितव्यात् / खदितव्याद्
खदितव्याभ्याम्
खदितव्येभ्यः
षष्ठी
खदितव्यस्य
खदितव्ययोः
खदितव्यानाम्
सप्तमी
खदितव्ये
खदितव्ययोः
खदितव्येषु


अन्याः