खदितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खदितव्या
खदितव्ये
खदितव्याः
सम्बोधन
खदितव्ये
खदितव्ये
खदितव्याः
द्वितीया
खदितव्याम्
खदितव्ये
खदितव्याः
तृतीया
खदितव्यया
खदितव्याभ्याम्
खदितव्याभिः
चतुर्थी
खदितव्यायै
खदितव्याभ्याम्
खदितव्याभ्यः
पञ्चमी
खदितव्यायाः
खदितव्याभ्याम्
खदितव्याभ्यः
षष्ठी
खदितव्यायाः
खदितव्ययोः
खदितव्यानाम्
सप्तमी
खदितव्यायाम्
खदितव्ययोः
खदितव्यासु
 
एक
द्वि
बहु
प्रथमा
खदितव्या
खदितव्ये
खदितव्याः
सम्बोधन
खदितव्ये
खदितव्ये
खदितव्याः
द्वितीया
खदितव्याम्
खदितव्ये
खदितव्याः
तृतीया
खदितव्यया
खदितव्याभ्याम्
खदितव्याभिः
चतुर्थी
खदितव्यायै
खदितव्याभ्याम्
खदितव्याभ्यः
पञ्चमी
खदितव्यायाः
खदितव्याभ्याम्
खदितव्याभ्यः
षष्ठी
खदितव्यायाः
खदितव्ययोः
खदितव्यानाम्
सप्तमी
खदितव्यायाम्
खदितव्ययोः
खदितव्यासु


अन्याः