क्ष्मीलितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मीलितव्या
क्ष्मीलितव्ये
क्ष्मीलितव्याः
सम्बोधन
क्ष्मीलितव्ये
क्ष्मीलितव्ये
क्ष्मीलितव्याः
द्वितीया
क्ष्मीलितव्याम्
क्ष्मीलितव्ये
क्ष्मीलितव्याः
तृतीया
क्ष्मीलितव्यया
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्याभिः
चतुर्थी
क्ष्मीलितव्यायै
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्याभ्यः
पञ्चमी
क्ष्मीलितव्यायाः
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्याभ्यः
षष्ठी
क्ष्मीलितव्यायाः
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
सप्तमी
क्ष्मीलितव्यायाम्
क्ष्मीलितव्ययोः
क्ष्मीलितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्ष्मीलितव्या
क्ष्मीलितव्ये
क्ष्मीलितव्याः
सम्बोधन
क्ष्मीलितव्ये
क्ष्मीलितव्ये
क्ष्मीलितव्याः
द्वितीया
क्ष्मीलितव्याम्
क्ष्मीलितव्ये
क्ष्मीलितव्याः
तृतीया
क्ष्मीलितव्यया
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्याभिः
चतुर्थी
क्ष्मीलितव्यायै
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्याभ्यः
पञ्चमी
क्ष्मीलितव्यायाः
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्याभ्यः
षष्ठी
क्ष्मीलितव्यायाः
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
सप्तमी
क्ष्मीलितव्यायाम्
क्ष्मीलितव्ययोः
क्ष्मीलितव्यासु


अन्याः