क्ष्मीलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
सम्बोधन
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
द्वितीया
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
तृतीया
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
चतुर्थी
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
पञ्चमी
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
षष्ठी
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
सप्तमी
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु
 
एक
द्वि
बहु
प्रथमा
क्ष्मीलितव्यः
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
सम्बोधन
क्ष्मीलितव्य
क्ष्मीलितव्यौ
क्ष्मीलितव्याः
द्वितीया
क्ष्मीलितव्यम्
क्ष्मीलितव्यौ
क्ष्मीलितव्यान्
तृतीया
क्ष्मीलितव्येन
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्यैः
चतुर्थी
क्ष्मीलितव्याय
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
पञ्चमी
क्ष्मीलितव्यात् / क्ष्मीलितव्याद्
क्ष्मीलितव्याभ्याम्
क्ष्मीलितव्येभ्यः
षष्ठी
क्ष्मीलितव्यस्य
क्ष्मीलितव्ययोः
क्ष्मीलितव्यानाम्
सप्तमी
क्ष्मीलितव्ये
क्ष्मीलितव्ययोः
क्ष्मीलितव्येषु


अन्याः