क्षोभिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोभिता
क्षोभिते
क्षोभिताः
सम्बोधन
क्षोभिते
क्षोभिते
क्षोभिताः
द्वितीया
क्षोभिताम्
क्षोभिते
क्षोभिताः
तृतीया
क्षोभितया
क्षोभिताभ्याम्
क्षोभिताभिः
चतुर्थी
क्षोभितायै
क्षोभिताभ्याम्
क्षोभिताभ्यः
पञ्चमी
क्षोभितायाः
क्षोभिताभ्याम्
क्षोभिताभ्यः
षष्ठी
क्षोभितायाः
क्षोभितयोः
क्षोभितानाम्
सप्तमी
क्षोभितायाम्
क्षोभितयोः
क्षोभितासु
 
एक
द्वि
बहु
प्रथमा
क्षोभिता
क्षोभिते
क्षोभिताः
सम्बोधन
क्षोभिते
क्षोभिते
क्षोभिताः
द्वितीया
क्षोभिताम्
क्षोभिते
क्षोभिताः
तृतीया
क्षोभितया
क्षोभिताभ्याम्
क्षोभिताभिः
चतुर्थी
क्षोभितायै
क्षोभिताभ्याम्
क्षोभिताभ्यः
पञ्चमी
क्षोभितायाः
क्षोभिताभ्याम्
क्षोभिताभ्यः
षष्ठी
क्षोभितायाः
क्षोभितयोः
क्षोभितानाम्
सप्तमी
क्षोभितायाम्
क्षोभितयोः
क्षोभितासु


अन्याः