क्षोभित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षोभितः
क्षोभितौ
क्षोभिताः
सम्बोधन
क्षोभित
क्षोभितौ
क्षोभिताः
द्वितीया
क्षोभितम्
क्षोभितौ
क्षोभितान्
तृतीया
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
चतुर्थी
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
पञ्चमी
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
षष्ठी
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
सप्तमी
क्षोभिते
क्षोभितयोः
क्षोभितेषु
 
एक
द्वि
बहु
प्रथमा
क्षोभितः
क्षोभितौ
क्षोभिताः
सम्बोधन
क्षोभित
क्षोभितौ
क्षोभिताः
द्वितीया
क्षोभितम्
क्षोभितौ
क्षोभितान्
तृतीया
क्षोभितेन
क्षोभिताभ्याम्
क्षोभितैः
चतुर्थी
क्षोभिताय
क्षोभिताभ्याम्
क्षोभितेभ्यः
पञ्चमी
क्षोभितात् / क्षोभिताद्
क्षोभिताभ्याम्
क्षोभितेभ्यः
षष्ठी
क्षोभितस्य
क्षोभितयोः
क्षोभितानाम्
सप्तमी
क्षोभिते
क्षोभितयोः
क्षोभितेषु


अन्याः