क्षैरेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षैरेयी
क्षैरेय्यौ
क्षैरेय्यः
सम्बोधन
क्षैरेयि
क्षैरेय्यौ
क्षैरेय्यः
द्वितीया
क्षैरेयीम्
क्षैरेय्यौ
क्षैरेयीः
तृतीया
क्षैरेय्या
क्षैरेयीभ्याम्
क्षैरेयीभिः
चतुर्थी
क्षैरेय्यै
क्षैरेयीभ्याम्
क्षैरेयीभ्यः
पञ्चमी
क्षैरेय्याः
क्षैरेयीभ्याम्
क्षैरेयीभ्यः
षष्ठी
क्षैरेय्याः
क्षैरेय्योः
क्षैरेयीणाम्
सप्तमी
क्षैरेय्याम्
क्षैरेय्योः
क्षैरेयीषु
 
एक
द्वि
बहु
प्रथमा
क्षैरेयी
क्षैरेय्यौ
क्षैरेय्यः
सम्बोधन
क्षैरेयि
क्षैरेय्यौ
क्षैरेय्यः
द्वितीया
क्षैरेयीम्
क्षैरेय्यौ
क्षैरेयीः
तृतीया
क्षैरेय्या
क्षैरेयीभ्याम्
क्षैरेयीभिः
चतुर्थी
क्षैरेय्यै
क्षैरेयीभ्याम्
क्षैरेयीभ्यः
पञ्चमी
क्षैरेय्याः
क्षैरेयीभ्याम्
क्षैरेयीभ्यः
षष्ठी
क्षैरेय्याः
क्षैरेय्योः
क्षैरेयीणाम्
सप्तमी
क्षैरेय्याम्
क्षैरेय्योः
क्षैरेयीषु


अन्याः